Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Chapter Notes: न लभ्यते चेत्आम्लं द्राक्षाफलम्

न लभ्यते चेत्आम्लं द्राक्षाफलम् Class 7 Notes Sanskrit Chapter 4 Free PDF

कविपरिचयः

अस्मिन् पाठे कवेः निश्चितं परिचयं नास्ति यतः एषः पाठः परंपरागतकथायाः आधारेण रचितः। एषः कविता दीपकं पुस्तकस्य कक्षा सप्तमायाः NCERT पाठ्यपुस्तके समाविष्टा अस्ति। कविता शृगालस्य द्राक्षाफलप्राप्त्याः प्रयासं, तस्य विफलतां च रोचकरीत्या वर्णति।

मुख्यविषयः

कविता शृगालस्य द्राक्षाफलं प्रति लालसां, तस्य प्राप्त्यर्थं प्रयासं, अन्ते च विफलतायां स्वस्य पराजयं स्वीकारति यदा सः द्राक्षाफलं आम्लं कथयति। एषा कविता मानवस्वभावस्य कमजोरीं, यथा स्वस्य असमर्थतां लघुकरणं, प्रदर्शति।

कवितायाः सारः

एका शृगालः वने भ्रमति, तृषिता च भवति। सः द्राक्षालतां पश्यति यस्य फलं उपरि दृश्यते। तस्य मुखे रसः (लाला) जायते। सः द्राक्षाफलं प्राप्तुं एकवारं, द्विवारं, त्रिवारं च उत्पतति। किन्तु सः न लभति। अन्ते, श्रान्तः, स्वेदेन संनादति च सः। सः कथति यत् द्राक्षाफलं आम्लं (खट्टं) अस्ति, इति कथयित्वा पलायति।

कवितायाः व्याख्या

  • प्रुप्यति द्राक्षालतां...: शृगालः वने द्राक्षालतां पश्यति। तस्य फलं उपरि लटति, यत् सुन्दरं दृश्यते। एषः दृश्यः तस्य मनसि लालसां जनति।
  • अनुक्षणं तन्मुखं रसः जायते: द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे लाला वहति। एतत् तस्य भोजनेच्छां दर्शति।
  • एकवारं उत्पतति...: शृगालः द्राक्षाफलं प्राप्तुं बारं-बारं कूर्दति। सः एकवारं, द्विवारं, त्रिवारं च प्रयासति, किन्तु न लभति।
  • स्वेदः जायते, तस्य श्रमः जायते: अनेकवारं कूर्दनात् शृगालः थकति, तस्य शरीरं स्वेदति। एतत् तस्य परिश्रमं दर्शति।
  • आम्लं द्राक्षाफलम्...: अन्ते, शृगालः असमर्थः भवति। सः स्वस्य पराजयं स्वीकारति, द्राक्षाफलं आम्लं (खट्टं) इति कथयित्वा तत्रतः पलायति।

कवितायाः मुख्यघटनाः

  • शृगालस्य वनगमनं: शृगालः वने भ्रमति, तृषिता च भवति।
  • द्राक्षालतायाः दर्शनं: सः द्राक्षालतां पश्यति, यस्य फलं उपरि लटति।
  • लालसाप्रकटीकरणं: द्राक्षाफलं दृष्ट्वा तस्य मुखे रसः (लाला) वहति।
  • प्रयासः: शृगालः एकवारं, द्विवारं, त्रिवारं च कूर्दति, किन्तु द्राक्षाफलं न लभति।
  • श्रमः स्वेदः च: अनेकवारं कूर्दनात् सः थकति, स्वेदति च।
  • पराजयस्वीकरणं: अन्ते, सः द्राक्षाफलं आम्लं कथयति, इति कथयित्वा पलायति।

कवितायाः शिक्षा

  • स्वस्य असमर्थतां स्वीकारति यदा, तदा तस्य दोषं न कथयित्वा अन्यं दोषति न युक्तं।
  • प्रयासं कृत्वा विफलता प्राप्यते चेत्, तदा निराशा न भवति, पुनः प्रयासः करणीयः।
  • यत् न प्राप्यते, तस्य मूल्यं न्यूनं कथयित्वा स्वयं समाधानं न युक्तं।
  • जीवनस्य प्रत्येकं कार्यं संनादति, तस्मात् धैर्यं धारणीयं।
  • स्वस्य कमजोरीं लघुकरणं न उचितं, किन्तु तस्य सुधाराय प्रयासः करणीयः।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

शृगालः

लोमशः

लोमड़ी

Fox

वनम्

काननम्

जंगल

Forest

पिपासा

तृषा

प्यास

Thirst

किमपि

यत् किञ्चित्

कुछ भी

Anything

लभते

प्राप्नोति

पाता है

Gets

श्रान्तः

थकितः

थका हुआ

Tired

खिन्नः

दुखितः

उदास

Sad

जायते

भवति

होता है

Becomes

स्वेदः

पसीनः

पसीना

Sweat

द्राक्षालताम्

द्राक्षस्य बेलः

अंगूर की बेल

Grape-vine

उपरि

ऊर्ध्वं

ऊपर

Above

दृश्यते

अवलोक्यते

दिखाई देता है

Seen

अनुक्षणम्

तत्क्षणे

तुरंत

Immediately

रसः

लाला

लार

Saliva

एकवारम्

सकृत्

एक बार

Once

द्विवारम्

द्विः

दो बार

Twice

उत्पतति

कूर्दति

उछलता है

Jumps

पुनः पुनः

बारं-बारं

बार-बार

Frequently

कथयति

वदति

कहता है

Says

आम्लम्

खट्टं

खट्टा

Sour

द्राक्षाफलम्

अंगूरं

अंगूर

Grapes

पलायते

भागति

भाग जाता है

Runs away

The document न लभ्यते चेत्आम्लं द्राक्षाफलम् Class 7 Notes Sanskrit Chapter 4 Free PDF is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs
Related Searches

न लभ्यते चेत्आम्लं द्राक्षाफलम् Class 7 Notes Sanskrit Chapter 4 Free PDF

,

pdf

,

past year papers

,

MCQs

,

Sample Paper

,

practice quizzes

,

shortcuts and tricks

,

Important questions

,

study material

,

Semester Notes

,

न लभ्यते चेत्आम्लं द्राक्षाफलम् Class 7 Notes Sanskrit Chapter 4 Free PDF

,

mock tests for examination

,

Viva Questions

,

Extra Questions

,

Summary

,

video lectures

,

ppt

,

Free

,

Previous Year Questions with Solutions

,

न लभ्यते चेत्आम्लं द्राक्षाफलम् Class 7 Notes Sanskrit Chapter 4 Free PDF

,

Objective type Questions

,

Exam

;