Table of contents |
|
लेखकपरिचयः |
|
मुख्यविषयः |
|
कहानी का सारः |
|
कहानी की मुख्यघटनाः |
|
कहानी से शिक्षा: |
|
शब्दार्थः |
|
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः संस्कृतभाषायाः वर्णमालायाः स्वराणां मात्राभेदं सरलरूपेण बोधति। विद्यार्थिनां मनसि वर्णानां उच्चारणस्य, मात्रायाः च महत्त्वं प्रेरति।
एषः पाठः संस्कृतभाषायाः वर्णमालायाः स्वराणां त्रिविधमात्राः - ह्रस्वः, दीर्घः, प्लुतः च - परिचायति। व्यञ्जनानां च अर्धमात्रायाः संनादति। पाठः सरलरूपेण प्रकृतौ पशुपक्षिणां ध्वनिना मात्राव्यवस्थां बोधति, यथा कुक्कुटः, मयूरः, काकः च। एषः विद्यार्थिभ्यः उच्चारणस्य कालभेदं शिक्षति।
एषः पाठः कथारूपेण प्रस्तूयते, यत्र श्रद्धा नाम्नी छात्रा स्वस्य अध्यापकात् वर्णमालायाः स्वराणां मात्रासु संदेहं पृच्छति। सा प्रश्नति यत् पाठे प्रथमं स्वराणां द्वे मात्रे - ह्रस्वः (एकमात्रः), दीर्घः (द्विमात्रः) च - प्रदर्शिते, किन्तु पश्चात् तृतीया मात्रा ‘प्लुतः’ (त्रिमात्रः) अपि उल्लिखिता। अध्यापकः सरलरूपेण बोधति यत् संस्कृतभाषायां स्वराणां त्रयः भेदाः भवन्ति - ह्रस्वः, दीर्घः, प्लुतः च। सामान्यं अन्यभारतीयभाषासु केवलं द्वे मात्रे भवतः, किन्तु संस्कृतं विशेषं वहति यत् सर्वं स्वरं त्रिमात्रं (प्लुतं) अपि प्राप्नोति।
अध्यापकः प्रकृतौ कुक्कुटस्य ध्वनिना (उ-उ-उ) त्रिविधमात्राः स्पष्टति। प्रथमं ‘उ’ अल्पकालिकं (ह्रस्वं), द्वितीयं दीर्घकालिकं (दीर्घं), तृतीयं अतिविलम्बकालिकं (प्लुतं) भवति। सः पाणिनीयशिक्षायाः श्लोकं संनादति:
एकमात्रो भवेद् हस्वः द्विमात्रो दीर्घ उच्यते।
त्रिमात्रश्च प्लुतो ज्ञेयः व्यञ्जनं चार्धमात्रिकम्॥
अस्य अर्थः - ह्रस्वः एकमात्रः, दीर्घः द्विमात्रः, प्लुतः त्रिमात्रः, व्यञ्जनं च अर्धमात्रिकं भवति। पुनः सः पक्षिणां ध्वनिना बोधति - चाषः (नीलकण्ठः) एकमात्रं, वायसः (काकः) द्विमात्रं, शिखी (मयूरः) त्रिमात्रं ध्वनति, नकुलः (मङ्गूसः) च अर्धमात्रं ध्वनति।
प्लुतस्वरस्य प्रयोगः प्रायः द्वयोः सन्दर्भयोः भवति - यदा दूरात् कं नादति (यथा “हे रामः! आगच्छ” इति त्रिमात्रेन), अथवा वेदमन्त्रस्य प्रारम्भे ‘ॐ’ इत्यस्य दीर्घोच्चारणे। स्वराः समानाक्षरं (अ, इ, उ, ऋ, लृ) सन्ध्यक्षरं (ए, ऐ, ओ, औ) च भवति, किन्तु सर्वं त्रिविधमात्रं प्राप्नोति। व्यञ्जनानि तु सदा अर्धमात्रिकं भवति।
अन्ते, अध्यापकः मात्रागणनाक्रीडां प्रस्तौति, यथा शब्दस्य ‘रामः’ मात्रा गण्यते - र (अर्धमात्रा) + आ (द्विमात्रा) + म (अर्धमात्रा) + अः (अर्धमात्रा) = ३½ मात्राः। एषः पाठः विद्यार्थिभ्यः वर्णमात्रायाः सरलं बोधं ददाति।
शब्दः | अर्थः | हिन्दी | English |
---|---|---|---|
वर्णमाला | अक्षरमाला | वर्णमाला | Alphabet |
स्वरः | स्वनति | स्वर | Vowel |
ह्रस्वः | अल्पकालिकः | ह्रस्व (छोटा) | Short (one mātrā) |
दीर्घः | दीर्घकालिकः | दीर्घ (लंबा) | Long (two mātrās) |
प्लुतः | अतिविलम्बकालिकः | प्लुत (अति लंबा) | Prolated (three mātrās) |
व्यञ्जनम् | संनादति | व्यञ्जन | Consonant |
अर्धमात्रा | अर्धकालः | आधी मात्रा | Half mātrā |
संदेहः | संशयः | शंका | Doubt |
समीचीनम् | उचितम् | उचित | Appropriate |
उच्चारणम् | नादनम् | उच्चारण | Pronunciation |
सन्दर्भः | प्रसङ्गः | सन्दर्भ | Context |
निदर्शनम् | उदाहरणम् | उदाहरण | Example |
क्रीडा | खेलम् | खेल | Game |
प्रकृतिः | सृष्टिः | प्रकृति | Nature |
पशुपक्षिणः | जन्तवः | पशु-पक्षी | Animals and birds |
ध्वनिः | नादः | ध्वनि | Sound |
श्लोकः | काव्यपङ्क्तिः | श्लोक | Verse |
समानाक्षरम् | सामान्यवर्णः | सामान्य स्वर | Simple vowel |
सन्ध्यक्षरम् | संनादवर्णः | संयुक्त स्वर | Compound vowel |
1. लेखक कौन हैं और उनकी विशेषताएँ क्या हैं? | ![]() |
2. कहानी का सार क्या है? | ![]() |
3. कहानी में कौन-कौन सी मुख्य घटनाएँ होती हैं? | ![]() |
4. कहानी से हमें क्या शिक्षा मिलती है? | ![]() |
5. 'वर्णमात्रा' का क्या अर्थ है और यह किस प्रकार महत्वपूर्ण है? | ![]() |