Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Chapter Notes: वर्णमात्रा-परिचयः

वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF

लेखकपरिचयः

एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः संस्कृतभाषायाः वर्णमालायाः स्वराणां मात्राभेदं सरलरूपेण बोधति। विद्यार्थिनां मनसि वर्णानां उच्चारणस्य, मात्रायाः च महत्त्वं प्रेरति।

मुख्यविषयः

एषः पाठः संस्कृतभाषायाः वर्णमालायाः स्वराणां त्रिविधमात्राः - ह्रस्वः, दीर्घः, प्लुतः च - परिचायति। व्यञ्जनानां च अर्धमात्रायाः संनादति। पाठः सरलरूपेण प्रकृतौ पशुपक्षिणां ध्वनिना मात्राव्यवस्थां बोधति, यथा कुक्कुटः, मयूरः, काकः च। एषः विद्यार्थिभ्यः उच्चारणस्य कालभेदं शिक्षति।

कहानी का सारः

एषः पाठः कथारूपेण प्रस्तूयते, यत्र श्रद्धा नाम्नी छात्रा स्वस्य अध्यापकात् वर्णमालायाः स्वराणां मात्रासु संदेहं पृच्छति। सा प्रश्नति यत् पाठे प्रथमं स्वराणां द्वे मात्रे - ह्रस्वः (एकमात्रः), दीर्घः (द्विमात्रः) च - प्रदर्शिते, किन्तु पश्चात् तृतीया मात्रा ‘प्लुतः’ (त्रिमात्रः) अपि उल्लिखिता। अध्यापकः सरलरूपेण बोधति यत् संस्कृतभाषायां स्वराणां त्रयः भेदाः भवन्ति - ह्रस्वः, दीर्घः, प्लुतः च। सामान्यं अन्यभारतीयभाषासु केवलं द्वे मात्रे भवतः, किन्तु संस्कृतं विशेषं वहति यत् सर्वं स्वरं त्रिमात्रं (प्लुतं) अपि प्राप्नोति।

अध्यापकः प्रकृतौ कुक्कुटस्य ध्वनिना (उ-उ-उ) त्रिविधमात्राः स्पष्टति। प्रथमं ‘उ’ अल्पकालिकं (ह्रस्वं), द्वितीयं दीर्घकालिकं (दीर्घं), तृतीयं अतिविलम्बकालिकं (प्लुतं) भवति। सः पाणिनीयशिक्षायाः श्लोकं संनादति:

एकमात्रो भवेद् हस्वः द्विमात्रो दीर्घ उच्यते।
त्रिमात्रश्च प्लुतो ज्ञेयः व्यञ्जनं चार्धमात्रिकम्॥

अस्य अर्थः - ह्रस्वः एकमात्रः, दीर्घः द्विमात्रः, प्लुतः त्रिमात्रः, व्यञ्जनं च अर्धमात्रिकं भवति। पुनः सः पक्षिणां ध्वनिना बोधति - चाषः (नीलकण्ठः) एकमात्रं, वायसः (काकः) द्विमात्रं, शिखी (मयूरः) त्रिमात्रं ध्वनति, नकुलः (मङ्गूसः) च अर्धमात्रं ध्वनति।

प्लुतस्वरस्य प्रयोगः प्रायः द्वयोः सन्दर्भयोः भवति - यदा दूरात् कं नादति (यथा “हे रामः! आगच्छ” इति त्रिमात्रेन), अथवा वेदमन्त्रस्य प्रारम्भे ‘ॐ’ इत्यस्य दीर्घोच्चारणे। स्वराः समानाक्षरं (अ, इ, उ, ऋ, लृ) सन्ध्यक्षरं (ए, ऐ, ओ, औ) च भवति, किन्तु सर्वं त्रिविधमात्रं प्राप्नोति। व्यञ्जनानि तु सदा अर्धमात्रिकं भवति।

अन्ते, अध्यापकः मात्रागणनाक्रीडां प्रस्तौति, यथा शब्दस्य ‘रामः’ मात्रा गण्यते - र (अर्धमात्रा) + आ (द्विमात्रा) + म (अर्धमात्रा) + अः (अर्धमात्रा) = ३½ मात्राः। एषः पाठः विद्यार्थिभ्यः वर्णमात्रायाः सरलं बोधं ददाति।

कहानी की मुख्यघटनाः

  • श्रद्धायाः प्रश्नः: श्रद्धा अध्यापकात् वर्णमालायाः पाठे स्वराणां त्रिमात्रायाः (प्लुतस्य) विषयं पृच्छति।
  • अध्यापकस्य बोधनम्: अध्यापकः बोधति यत् संस्कृतभाषायां स्वराणां त्रयः भेदाः - ह्रस्वः, दीर्घः, प्लुतः च - भवन्ति, अन्यभाषासु तु द्वे मात्रे एव।
  • प्रकृतौ निदर्शनम्: अध्यापकः कुक्कुटस्य ध्वनिना (उ-उ-उ) ह्रस्वं, दीर्घं, प्लुतं च स्पष्टति।
  • पाणिनीयशिक्षायाः श्लोकः: अध्यापकः श्लोकेन स्वराणां मात्रा, व्यञ्जनानां अर्धमात्रां च बोधति।
  • पक्षिध्वनिना बोधनम्: चाषः (एकमात्रः), वायसः (द्विमात्रः), शिखी (त्रिमात्रः), नकुलः (अर्धमात्रः) इति ध्वनिना मात्राभेदं बोधति।
  • प्लुतस्य प्रयोगः: प्लुतस्वरस्य प्रयोगं दूरनादने, वेदमन्त्रस्य ‘ॐ’ उच्चारणे च स्पष्टति।
  • मात्रागणनाक्रीडा: शब्दस्य ‘रामः’, ‘गीता’ च मात्रागणनां प्रदर्शति, यथा रामः = ३½ मात्राः।

कहानी से शिक्षा:

  • संस्कृतभाषायाः वर्णमालायाः उच्चारणं सही कालेन (मात्रया) कर्तव्यम्।
  • प्रकृतौ पशुपक्षिणां ध्वनिः शिक्षायाः सरलं मार्गं दर्शति।
  • स्वराणां त्रिविधमात्राः (ह्रस्वः, दीर्घः, प्लुतः) संस्कृतस्य विशेषतां प्रकटति।
  • व्यञ्जनानां अर्धमात्रा स्थिरं भवति, यत् उच्चारणे सरलं नियमं ददाति।
  • क्रीडया (मात्रागणना) शिक्षणं रुचिकरं भवति।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

वर्णमाला

अक्षरमाला

वर्णमाला

Alphabet

स्वरः

स्वनति

स्वर

Vowel

ह्रस्वः

अल्पकालिकः

ह्रस्व (छोटा)

Short (one mātrā)

दीर्घः

दीर्घकालिकः

दीर्घ (लंबा)

Long (two mātrās)

प्लुतः

अतिविलम्बकालिकः

प्लुत (अति लंबा)

Prolated (three mātrās)

व्यञ्जनम्

संनादति

व्यञ्जन

Consonant

अर्धमात्रा

अर्धकालः

आधी मात्रा

Half mātrā

संदेहः

संशयः

शंका

Doubt

समीचीनम्

उचितम्

उचित

Appropriate

उच्चारणम्

नादनम्

उच्चारण

Pronunciation

सन्दर्भः

प्रसङ्गः

सन्दर्भ

Context

निदर्शनम्

उदाहरणम्

उदाहरण

Example

क्रीडा

खेलम्

खेल

Game

प्रकृतिः

सृष्टिः

प्रकृति

Nature

पशुपक्षिणः

जन्तवः

पशु-पक्षी

Animals and birds

ध्वनिः

नादः

ध्वनि

Sound

श्लोकः

काव्यपङ्क्तिः

श्लोक

Verse

समानाक्षरम्

सामान्यवर्णः

सामान्य स्वर

Simple vowel

सन्ध्यक्षरम्

संनादवर्णः

संयुक्त स्वर

Compound vowel

The document वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF

1. लेखक कौन हैं और उनकी विशेषताएँ क्या हैं?
Ans. लेखक का परिचय उनकी रचनाओं, शैली, और विचारधाराओं के माध्यम से होता है। वे आमतौर पर उस विषय पर गहरी समझ रखते हैं जिस पर वे लिखते हैं। लेखक की विशेषताएँ जैसे कि उनकी भाषा, दृष्टिकोण, और सामाजिक सन्दर्भ उनके लेखन को खास बनाते हैं।
2. कहानी का सार क्या है?
Ans. कहानी का सार मुख्य रूप से उसकी केंद्रीय थीम और संदेश को दर्शाता है। यह पाठक को कहानी की मुख्य घटना और पात्रों के विकास को समझने में मदद करता है। सारांश में कहानी के मुख्य बिंदुओं को संक्षेप में प्रस्तुत किया जाता है।
3. कहानी में कौन-कौन सी मुख्य घटनाएँ होती हैं?
Ans. कहानी की मुख्य घटनाएँ वह महत्वपूर्ण क्षण होते हैं जो कथानक को आगे बढ़ाते हैं। ये घटनाएँ पात्रों के बीच संवाद, संघर्ष, और बदलाव को प्रदर्शित करती हैं। ये घटनाएँ कहानी के मोड़ और चरमोत्कर्ष को निर्धारित करती हैं।
4. कहानी से हमें क्या शिक्षा मिलती है?
Ans. कहानी से मिलने वाली शिक्षा पाठक को नैतिकता, जीवन के मूल्य, और सामाजिक मुद्दों के प्रति जागरूक करती है। यह हमें सोचने पर मजबूर करती है और हमें अपने विचारों और कार्यों पर विचार करने के लिए प्रेरित करती है।
5. 'वर्णमात्रा' का क्या अर्थ है और यह किस प्रकार महत्वपूर्ण है?
Ans. 'वर्णमात्रा' का अर्थ है वर्णों की संख्या या मात्रा। यह भाषा के अध्ययन में महत्वपूर्ण है क्योंकि यह हमें शब्दों की संरचना और उच्चारण को समझने में मदद करता है। वर्णमात्रा का ज्ञान पढ़ने और लिखने की क्षमता को सुधारता है।
Related Searches

वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF

,

Free

,

Objective type Questions

,

Summary

,

वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF

,

MCQs

,

Important questions

,

Extra Questions

,

Viva Questions

,

ppt

,

practice quizzes

,

video lectures

,

Exam

,

pdf

,

past year papers

,

Sample Paper

,

Previous Year Questions with Solutions

,

study material

,

mock tests for examination

,

shortcuts and tricks

,

वर्णमात्रा-परिचयः Class 7 Notes Sanskrit Chapter 13 Free PDF

,

Semester Notes

;