Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Worksheet Solutions: मित्राय नमः

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT PDF Download

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)

(i) ॐ खगाय _____________ । (जय:/नमः)
(ii) सूर्यनमस्कारः _____________ आसनानां समाहारः अस्ति । (एकादशानां/द्वादशानां)
(iii) सूर्यनमस्कारः एकः _____________ आसनक्रमः अस्ति । (श्रेष्ठः/क्लिष्टः)
(iv) ॐ हिरण्य _____________ नमः। (गर्भाय / हस्ताय)

उत्तर :
(i) ॐ खगाय नमः ।
(ii) सूर्यनमस्कार: द्वादशानां आसनानां समाहारः अस्ति ।
(iii) सूर्यनमस्कारः एकः श्रेष्ठः आसनक्रमः अस्ति ।
(iv) ॐ हिरण्य हस्ताय नमः ।

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) ‘मित्राय नम:’ इति पाठं कस्मिन् शैल्यां लिखिता अस्ति ?
(अ) प्रश्नशैली
(ब) प्रश्नोत्तरशैली
(स) संवादशैली
(द) संस्मरणशैली
उत्तर :

(स) संवादशैली


(ii) प्रस्तुत पाठे कः छात्रान् सूर्यनमस्कारं शिक्षयति ?
(अ) आचार्यः
(ब) मित्र:
(स) पिता
(द) माता
उत्तर :
(अ) आचार्यः

(iii) वयं कदा सूर्यनमस्कारं करवाम ?
(अ) रविवासरे
(ब) सायंकाले
(स) सोमवासरे
(द) प्रतिदिनं
उत्तर :

(द) प्रतिदिनं

(iv) ‘प्रज्ञा’ इति पदस्य अर्थः अस्ति
(अ) सूर्य
(ब) बुद्धि
(स) मन
(द) ज्ञान
उत्तर :

(ब) बुद्धि

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) शारीरिक, मानसिकम्, आध्यात्मिकं च बलं केन वर्धते ?
________________________________
उत्तर :

सूर्यनमस्कारेण

(ii) सूर्यनमस्कारस्य कति प्रयोजनानि सन्ति ?
________________________________
उत्तर :

बहूनि

(iii) सूर्यनमस्कारं शिक्षणार्थं आचार्यं का कथयति ?
________________________________
उत्तर :

योगिता

(iv) सूर्यनमस्कारे कति आसनानि सन्ति ?
________________________________
उत्तर :

द्वादश

अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) सूर्यनमस्कारस्य चतुर्थः मन्त्रः कः अस्ति ?
________________________________
उत्तर :

सूर्यनमस्कारस्य चतुर्थः मन्त्रः ‘ॐ भानवे नमः’ अस्ति।

(ii) सूर्यनमस्कारेण वयं किं प्राप्नवाम?
________________________________

उत्तर :
सूर्यनमस्कारेण वयं ‘स्वस्थं शरीर स्वस्थं मनः च प्राप्नवाम

(iii) सूर्यनमस्कारेण सर्वान्ते किम् कथयति ?
________________________________
उत्तर :

सूर्यनमस्कारेण सर्वान्ते ‘सवितृसूर्यनारायण नमः’ कथयति ।

(iv) छात्राः कस्मिन् कक्षायाम् अन्येषाम् आसनानां विषये ज्ञास्यन्ति ?
________________________________
उत्तर :

छात्राः अग्रिमकक्षायाम् अन्येषाम् आसनानां विषये ज्ञास्यन्ति ।

अधोलिखितानां शब्दानां वाक्यप्रयोगं कुरुत ।

(निम्नलिखित शब्दों का वाक्य में प्रयोग कीजिए ।)

(i) आचार्यः ________________________________
(ii) मित्रम् ________________________________
(iii) सूर्य: ________________________________
(iv) योगासनं ________________________________

उत्तर :
(i) आचार्यः – बालस्य प्रथमः आचार्यः माता अस्ति।
(ii) मित्रम् – सुरेशः मम मित्रम् अस्ति ।
(iii) सूर्य: – सूर्यः सर्वदा सञ्चरामः ।
(iv) योगासनं – वयं प्रतिदिन योगासनं करवाम

The document Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on Worksheet Solutions: मित्राय नमः - संस्कृत Class 7 (Deepakam) - New NCERT

1. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।
Ans. उपयुक्तं पदं चित्तुं आवश्यकं।
2. अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।
Ans. उचित विकल्पः चयनं आवश्यकं।
3. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
Ans. उत्तराणि एकपदेन लिखितानि।
4. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
Ans. उत्तराणि पूर्णवाक्येन लिखितानि।
5. अधोलिखितानां शब्दानां वाक्यप्रयोगं कुरुत ।
Ans. शब्दानां वाक्यप्रयोगः आवश्यकः।
Related Searches

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

,

Summary

,

study material

,

Semester Notes

,

ppt

,

MCQs

,

Sample Paper

,

Extra Questions

,

Viva Questions

,

mock tests for examination

,

practice quizzes

,

Objective type Questions

,

shortcuts and tricks

,

video lectures

,

Important questions

,

Previous Year Questions with Solutions

,

Exam

,

Free

,

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

,

past year papers

,

pdf

,

Worksheet Solutions: मित्राय नमः | संस्कृत Class 7 (Deepakam) - New NCERT

;