(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)
(i) ॐ खगाय _____________ । (जय:/नमः)
(ii) सूर्यनमस्कारः _____________ आसनानां समाहारः अस्ति । (एकादशानां/द्वादशानां)
(iii) सूर्यनमस्कारः एकः _____________ आसनक्रमः अस्ति । (श्रेष्ठः/क्लिष्टः)
(iv) ॐ हिरण्य _____________ नमः। (गर्भाय / हस्ताय)
उत्तर :
(i) ॐ खगाय नमः ।
(ii) सूर्यनमस्कार: द्वादशानां आसनानां समाहारः अस्ति ।
(iii) सूर्यनमस्कारः एकः श्रेष्ठः आसनक्रमः अस्ति ।
(iv) ॐ हिरण्य हस्ताय नमः ।
(i) ‘मित्राय नम:’ इति पाठं कस्मिन् शैल्यां लिखिता अस्ति ?
(अ) प्रश्नशैली
(ब) प्रश्नोत्तरशैली
(स) संवादशैली
(द) संस्मरणशैली
उत्तर :
(स) संवादशैली
(iii) वयं कदा सूर्यनमस्कारं करवाम ?
(अ) रविवासरे
(ब) सायंकाले
(स) सोमवासरे
(द) प्रतिदिनं
उत्तर :
(द) प्रतिदिनं
(iv) ‘प्रज्ञा’ इति पदस्य अर्थः अस्ति
(अ) सूर्य
(ब) बुद्धि
(स) मन
(द) ज्ञान
उत्तर :
(ब) बुद्धि
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(i) शारीरिक, मानसिकम्, आध्यात्मिकं च बलं केन वर्धते ?
________________________________
उत्तर :
सूर्यनमस्कारेण
(ii) सूर्यनमस्कारस्य कति प्रयोजनानि सन्ति ?
________________________________
उत्तर :
बहूनि
(iii) सूर्यनमस्कारं शिक्षणार्थं आचार्यं का कथयति ?
________________________________
उत्तर :
योगिता
(iv) सूर्यनमस्कारे कति आसनानि सन्ति ?
________________________________
उत्तर :
द्वादश
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(i) सूर्यनमस्कारस्य चतुर्थः मन्त्रः कः अस्ति ?
________________________________
उत्तर :
सूर्यनमस्कारस्य चतुर्थः मन्त्रः ‘ॐ भानवे नमः’ अस्ति।
(ii) सूर्यनमस्कारेण वयं किं प्राप्नवाम?
________________________________
उत्तर :
सूर्यनमस्कारेण वयं ‘स्वस्थं शरीर स्वस्थं मनः च प्राप्नवाम
(iii) सूर्यनमस्कारेण सर्वान्ते किम् कथयति ?
________________________________
उत्तर :
सूर्यनमस्कारेण सर्वान्ते ‘सवितृसूर्यनारायण नमः’ कथयति ।
(iv) छात्राः कस्मिन् कक्षायाम् अन्येषाम् आसनानां विषये ज्ञास्यन्ति ?
________________________________
उत्तर :
छात्राः अग्रिमकक्षायाम् अन्येषाम् आसनानां विषये ज्ञास्यन्ति ।
(निम्नलिखित शब्दों का वाक्य में प्रयोग कीजिए ।)
(i) आचार्यः ________________________________
(ii) मित्रम् ________________________________
(iii) सूर्य: ________________________________
(iv) योगासनं ________________________________
उत्तर :
(i) आचार्यः – बालस्य प्रथमः आचार्यः माता अस्ति।
(ii) मित्रम् – सुरेशः मम मित्रम् अस्ति ।
(iii) सूर्य: – सूर्यः सर्वदा सञ्चरामः ।
(iv) योगासनं – वयं प्रतिदिन योगासनं करवाम
1. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । | ![]() |
2. अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत । | ![]() |
3. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत । | ![]() |
4. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत । | ![]() |
5. अधोलिखितानां शब्दानां वाक्यप्रयोगं कुरुत । | ![]() |