(क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अधः कः आगतः?
(ग) गज: केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूट: चटकां कस्याः समीपम् अनयत्?
(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तरम्-
(क) चटका
(ख) प्रमत्तः गजः
(ग) शुण्डेन
(घ) मक्षिकायाः
(ङ) मण्डूकः।
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तरम्-
(क) कालेन कस्याः सन्ततिः जाता?
(ख) चटकायाः किम् भुवि अपतत्?
(ग) कस्य वधेनैव मम दुःखम् अपसरेत्?
(घ) काष्ठकूटः केन गजस्य नयने स्फोटयिष्यति?
(क) काष्ठकूटः चञ्च्वा गजस्य नयने ______।
(ख) मार्गे स्थितः अहमपि शब्द ______।
(ग) तृषार्तः गजः जलाशयं ______।
(घ) गजः गर्ते ______।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ______।
(च) गजः शुण्डेन वृक्षशाखाः ______।
उत्तर:
(क) स्फोटयिष्यति
(ख) करिष्यामि
(ग) गमिष्यति
(घ) पतिष्यति
(ङ) अनयत्
(च) त्रोटयति।
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत्?
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत्?
(ग) मेघनादः मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?
उत्तरम्- (क) चटकायाः विलापं श्रुत्वा काष्ठकूटः ताम् अपृच्छत्-“भद्रे, किमर्थं विलपसि?”
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”
(ग) मेघनाद: मक्षिकां अवदत् यत "यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।
(घ) चटका काष्ठकूटम् अवदत्-“एकेन दुष्टेन गजेन मम सन्ततिः नाशिताः। तस्य गजस्य वधेन एव मम दुःखम् अपसरेत्।”
अपठत् – ______ (1)
अत्रोटयत् – ______ (2)
अपतत् – ______ (3)
अपृच्छत् – ______ (4)
अवदत् – ______ (5)
अनयत् – ______ (6)
उत्तरम्-
(1) पठति स्म।
(2) त्रोटयति स्म।
(3) पतति स्म।
(4) पृच्छति स्म।
(5) वदति स्म।
(6) नयति स्म।
(क) ______ बालिका मधुरं गायति। (एकम्, एका, एकः)
(ख) ______ कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)
(ग) ______ पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं ______ (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् ______ (अपठम्, अपठन्, अपठाम)
उत्तर:
(क) एका
(ख) चत्वारः
(ग) तानि
(घ) ददति
(ङ) अपठाम।
15 videos|140 docs|31 tests
|
1. समवाय क्या है और इसका महत्व क्या है? | ![]() |
2. समवाय के क्या-क्या प्रकार होते हैं? | ![]() |
3. समवाय क्यों दुर्जय होता है? | ![]() |
4. समवाय की परीक्षा कैसे आयोजित की जाती है? | ![]() |
5. समवाय के बारे में और अधिक जानने के लिए कौन से स्रोतों का उपयोग किया जा सकता है? | ![]() |