उत्तरम्- छात्रः स्वयमेव करिष्यति
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरम्-
(क) दर्शना।
(ख) अष्टवर्गीया।
(ग) मौलिकः।
(घ) करतलवादनसहितम्।
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री कि समर्थाऽसीत्?
(ख) दर्शना कति गृहाणां कार्य करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनी प्रति किं कथयति?
(घ) अद्यत्वे छात्राः विद्यालये किं कि निःशुल्क प्राप्नुवन्ति?
उत्तरम्-
(क) अष्टवर्षदेशीय दर्शनायाः पुत्री सर्वकार्येषु समर्था आसीत्।
(ख) दर्शना पञ्च-षड्गृहाणां कार्य करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनी प्रति कथयति स्म यत्-“गिरिजे! मम पुत्रः मातुल गृहं प्रस्थितः, काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय” इति।
(घ) अद्यत्वे छात्राः विद्यालये निःशुल्क शिक्षा, गणवेशं, पुस्तकानि, पुस्तकस्यूतं, पादत्राणं, मध्याह्नभोजन, छात्रवृत्तिम् इत्यादिकं प्राप्नुवन्ति।
(क) मालिनी द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
(ग) दर्शना आश्चर्येण मालिनी पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्मा
उत्तरम्-
(क) का द्वारमुद्घाटयति?
(ख) शिक्षा केषां मौलिकः अधिकारः?
(ग) दर्शना आश्चर्येण काम् पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?
उत्तरम्-
उत्तरम्-
(आ) विलोमपदानि मेलयत
उत्तरम्-
प्रश्न.7. विशेषणपदैः सह विशेष्यपदानि योजयत
उत्तरम्-
15 videos|140 docs|31 tests
|
1. विद्यालयमा अभ्यास गर्ने विषयमा अहम् कसरी हो ? | ![]() |
2. विद्यालयमा अभ्यास गर्दा नेपाली किन अहम् हो ? | ![]() |
3. अभ्यासमा विद्यालयमा गोष्ठी किन अहम् हो ? | ![]() |
4. अभ्यासमा विद्यालयमा योजना बनाउन किन अहम् हो ? | ![]() |
5. विद्यालयमा अभ्यास केहि समय सकिन्छ ? | ![]() |