Class 7 Exam  >  Class 7 Notes  >  Extra Documents & Videos for Class 7  >  NCERT Solutions - विश्वबंधुत्वम्

विश्वबंधुत्वम् NCERT Solutions | Extra Documents & Videos for Class 7 PDF Download

Page No - 57

Q.1. उच्चारणं कुरुत- 

दुर्भिक्षेराष्ट्रविप्लवेविश्वबन्धुत्वम्
विश्वसन्तिउपेक्षाभावाम्विद्वेषस्य
ध्यातव्यम्दुःखभाक्प्रदर्शयन्ति

Ans. विद्यार्थी इसका उच्चारण करें। 

Q.2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम्, त्यक्त्वा, सम्पूर्णे

स्वकीयम्..............
अवरुद्धः..............
कुटुम्बकम्..............
अन्यस्य..............
अपहाय..............
समृद्धम्..............
कष्टम्..............
निखिले..............

Ans.

स्वकीयम्
आत्मानम्
अवरुद्धः
बाधितः
कुटुम्बकम्
परिवारः
अन्यस्य
परस्य
अपहाय
त्यक्त्वा
समृद्धम्
सम्पन्नम्
कष्टम्
दुःखम्
निखिले
सम्पूर्णे


Q.3. रेखाङ्कितानि पदानि संशोध्य लिखत– 
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
(ख) ते बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
(घ) त्वं किं नाम?
(ङ) गुरुं नमः। 
Ans.
() छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।
() ता: बालिका: मधुरं गायन्ति।
() अहं पुस्तकालयात् पुस्तकानि आनयामि।
() त्वाम् किं नाम?
() गुरवे नम:


Page No - 58

Q.4. मञ्जूषातः विलोमपदानि चित्वा लिखत– 
अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः 

शत्रुतायाः...........
पुरा...........
मानवाः...........
उदारचरितानाम्...........
सुखिनः...........
अपहाय...........

Ans.

शत्रुतायाः
मित्रतायाः
पुरा
अधुना
मानवाः
दानवाः
उदारचरितानाम्
लघुचेतसाम्
सुखिनः
दुःखिनः
अपहाय
गृहीत्वा


Q.5. अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- 

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः
..........................
.............
देशान्
.............
.............
.............
घृणायाः
.............
.............
.............
कुटुम्बकम्
.............
.............
.............
रक्षायाम्
.............
.............
.............
ज्ञानविज्ञानयोः
.............
.............
.............

Ans.

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्ध:

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

देशान्‌

पुँल्लिङ्गम्

द्वितीया

बहुवचनम्

घृणाया:

स्त्रीलिङ्गम्

पञ्चमी

एकवचनम्

कुटुम्बकम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

रक्षायाम्‌

स्त्रीलिङ्गम्

सप्तमी

एकवचनम्

ज्ञानविज्ञानयोः

पुँल्लिङ्गम्

सप्तमी

द्विवचनम्


Page No - 59

Q.6. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- 
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
 .................... उभयतः गोपालिकाः। (कृष्ण)
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
.................... परितः भक्ताः। (मन्दिर)
(ग) सूर्याय नमः। (सूर्य)
................ नमः। (गुरु)
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
................ उपरि सैनिकः। (अश्व)

Ans.
() विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)
कृष्णम् उभयत: गोपालिका:। (कृष्ण)
() ग्रामं परित: गोचारणभूमि:। (ग्राम)
मन्दिरं परित: भक्ता:। (मन्दिर)
() सूर्याय नम:। (सूर्य)
गुरवे नम:। (गुरु)
() वृक्षस्य उपरि खगा:। (वृक्ष)
अश्वस्य उपरि सैनिक:। (अश्व)

Q.7. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) .................... नमः। (हरिं/हरये)
(ख) .................... पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) .................... नमः। (अम्बायाः/अम्बायै)
(घ) .................... उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
(ङ) ................ उभयतः पत्रौ स्तः। (पितरम्/पितुः)  

Ans.
() हरये नम:। (रिं/हरये)
() ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)
() अम्बायै नम:। (अम्बाया:/अम्बायै)
() ञ्चस्य उपरि अभिनेता अभिनयं करोति। (ञ्चस्य/ञ्चम्‌)
() पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)

The document विश्वबंधुत्वम् NCERT Solutions | Extra Documents & Videos for Class 7 is a part of the Class 7 Course Extra Documents & Videos for Class 7.
All you need of Class 7 at this link: Class 7
Are you preparing for Class 7 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 7 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
17 videos|26 docs|2 tests

Up next

FAQs on विश्वबंधुत्वम् NCERT Solutions - Extra Documents & Videos for Class 7

1. विश्वबंधुत्वम् Class 7 क्या है?
उत्तर: विश्वबंधुत्वम् Class 7 एक पाठ्यक्रम है जो कक्षा 7 के छात्रों के लिए निर्मित है। इस पाठ्यक्रम में विभिन्न विषयों पर बातचीत की जाती है, जिनमें विश्वभूत अध्ययन, सामान्य ज्ञान और सामाजिक विज्ञान शामिल हैं।
2. विश्वबंधुत्वम् Class 7 के लिए NCERT Solutions क्या हैं?
उत्तर: NCERT Solutions विश्वबंधुत्वम् Class 7 की पुस्तक के लिए उपलब्ध उत्तर हैं। इन समाधानों में, प्रत्येक प्रश्न के विस्तृत उत्तर दिए गए हैं जो छात्रों को समझने में मदद करेंगे और उनकी पढ़ाई को सुनिश्चित करेंगे।
3. विश्वबंधुत्वम् Class 7 की पुस्तक का विषय क्या है?
उत्तर: विश्वबंधुत्वम् Class 7 की पुस्तक में विभिन्न विषयों पर चर्चा की जाती है जो छात्रों को विश्वभूत विचारधारा, सामान्य ज्ञान और सामाजिक विज्ञान से परिचित कराती है। इसमें विभिन्न देशों, लोगों, धर्मों, भाषाओं और संस्कृतियों की बातचीत होती है।
4. विश्वबंधुत्वम् Class 7 क्या बाजार में उपलब्ध है?
उत्तर: विश्वबंधुत्वम् Class 7 की पुस्तक बाजार में उपलब्ध है और आप इसे स्थानीय पुस्तकालय या ऑनलाइन विद्यालयों से खरीद सकते हैं। आप इसे ई-बुक भी डाउनलोड कर सकते हैं।
5. विश्वबंधुत्वम् Class 7 के NCERT Solutions कैसे प्राप्त कर सकते हैं?
उत्तर: आप विश्वबंधुत्वम् Class 7 के NCERT Solutions को आधिकारिक NCERT वेबसाइट पर जाकर डाउनलोड कर सकते हैं। आप इन्हें विभिन्न ऑनलाइन पोर्टलों और ऐप्स पर भी खोज सकते हैं।
17 videos|26 docs|2 tests
Download as PDF

Up next

Explore Courses for Class 7 exam
Related Searches

Important questions

,

MCQs

,

विश्वबंधुत्वम् NCERT Solutions | Extra Documents & Videos for Class 7

,

past year papers

,

Extra Questions

,

Objective type Questions

,

Viva Questions

,

विश्वबंधुत्वम् NCERT Solutions | Extra Documents & Videos for Class 7

,

video lectures

,

Exam

,

Summary

,

Sample Paper

,

ppt

,

Free

,

study material

,

विश्वबंधुत्वम् NCERT Solutions | Extra Documents & Videos for Class 7

,

Previous Year Questions with Solutions

,

Semester Notes

,

shortcuts and tricks

,

mock tests for examination

,

pdf

,

practice quizzes

;