Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: वयं वर्णमालां पठामः

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1: कस्य चित्रम् ? वदन्तु लिखन्तु च ।

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तर:
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6


प्रश्न 2. चित्रं पश्यन्तु । पट्टिकातः समुचितान् वर्णसमूहान् चित्वा रिक्तस्थानानि पूरयन्तु ।
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तर:

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6


प्रश्न 3. प्रथम-वर्णेन पदं वदन्तु लिखन्तु च ।
उत्तर:

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6


प्रश्न 4. स्व-परिवारस्य सदस्यानां पूर्ण-नामानि लिखन्तु ।
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तर: छात्रा: स्वयं करिष्यन्ति ।


प्रश्न 5. कक्षायाः शिक्षिकाणां शिक्षकाणां च पूर्ण-नामानि लिखन्तु ।
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तर: छात्रा: स्वयं करिष्यन्ति ।

मध्य-नाम अस्ति चेद् पूर्णं नाम लिखन्तु । नास्ति चेद् रिक्तं त्यजन्तु ।

केवलं प्रथमवर्णं (Initial) न लिखन्तु । पूर्णं नाम लिखन्तु ।


प्रश्न 6. मित्राणां पूर्ण-नामानि लिखन्तु ।
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तर: छात्रा: स्वयं करिष्यन्ति ।


प्रश्न 7. परियोजनाकार्यम्
(क) प्रथमं पाठं विहाय अस्मिन् पुस्तके आगतानां दशानां संयुक्त-व्यञ्जन-पदानां
संग्रहणं कुर्वन्तु । तेषां वर्ण-वियोग: अपि कुर्वन्तु । यथा –
प्रथम पाठ को छोड़कर इस पुस्तक में आए हुए दश संयुक्त व्यञ्जन वर्ण के संग्रह करें। उनका वर्ण-वियोग (विच्छेद) भी करें।)

  • वृक्ष: (द्वितीय-पाठे) = व् + ऋ + क् + ष् + अ + :
  • वैद्या (द्वितीय-पाठे) = व् + ऐ + द् + य् + आ

उत्तर: छात्रा: स्वयं करिष्यन्ति ।

(ख) नामान्त्याक्षरी क्रीडा –
शिक्षिका / शिक्षक: छात्रान् समूहद्वयेन विभज्य प्रथमगणस्य छात्रां / छात्रं स्व-नामधेयं वक्तुं निर्दिशति । छात्रा / छात्र: स्व-नामधेयं वदति । तदनन्तरं द्वितीयगणस्य छात्रा / छात्रः उत्तिष्ठति ।
उक्तस्य नामधेयस्य अन्तिमं व्यञ्जनवर्णं (विसर्गातिरिक्तम्) स्वीकृत्य तेन वर्णेन आरभ्यमाणं किञ्चिद् नाम वदति । तत: अग्रे उक्तस्य नामधेयस्य अन्तिमं व्यञ्जनवर्णं (विसर्गातिरिक्तम्) स्वीकृत्य पुनः प्रथमगणस्य छात्रा / छात्र: उत्थाय तेन वर्णेन आरभ्यमाणं किञ्चिद् अन्यद् नामधेयं वदति । अनेन प्रकारेण क्रमश: क्रीडा प्रचलति ।
उत्तर: (शिक्षिका / शिक्षक छात्रों को दो समूहों में बाँटकर प्रथम समूह के छात्रा / छात्र को अपना नाम बोलने के लिए निर्देशित करें। छात्रा / छात्र अपना नाम बोलते हैं। उसके बाद द्वितीय समूह के छात्रा / छात्र उठते हैं। बोले गए नाम के अन्तिम व्यञ्जन वर्ण (विसर्ग के अतिरिक्त) को स्वीकार कर उस वर्ण से शुरू होने वाले कोई नाम बोलते हैं। उसके बाद आगे बोले गए नाम के अन्तिम व्यञ्जन वर्ण (विसर्ग के अतिरिक्त) को स्वीकार कर पुनः प्रथम समूह के छात्रा / छात्र उठकर उस वर्ण से शुरू होने वाला कोई अन्य नाम बोलते हैं। इसी प्रकार से क्रमश: खेल चलता रहता है।)

(ग) चित्राणि ध्यानेन पश्यन्तु । शिक्षकस्य साहाय्येन एतेषां चित्राणां वैशिष्ट्यं लिखन्तु ।
कुक्कुट: विरौति
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तर:
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(i) चाष: (नीलकण्ठः) विरौति
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तर:
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(ii) वायस: (काक:) विरौति
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तर: 
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(iii) शिखी (मयूर:) केकां करोति
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तर:
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(iv) नकुल: ध्वनयति
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तर:
वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

The document वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
Are you preparing for Class 6 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 6 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
317 docs

Up next

Up next

Explore Courses for Class 6 exam
Related Searches

pdf

,

ppt

,

Objective type Questions

,

Summary

,

Sample Paper

,

Semester Notes

,

mock tests for examination

,

practice quizzes

,

MCQs

,

shortcuts and tricks

,

Important questions

,

Extra Questions

,

Exam

,

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Viva Questions

,

study material

,

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

video lectures

,

past year papers

,

Free

,

Previous Year Questions with Solutions

,

वयं वर्णमालां पठामः NCERT Solutions | NCERT Textbooks & Solutions for Class 6

;