Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: शूरा: वयं धीरा: वयम्

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

प्रश्न 1. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु लिखन्तु, कण्ठस्थं च कुर्वन्तु ।
उत्तरम्: छात्राः स्वयमेव कुरुत ।


प्रश्न 2. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) शूराः के?
उत्तरम्: 
भारतीयाः/ वयम्

(ख) वयं कीदृशमानसाः स्मः ?
उत्तरम्: 
दृढ़मानसाः

(ग) वयं कीदृशचिन्तकाः स्मः ?
उत्तरम्: 
शुभचिन्तकाः

(घ) वयं कुत्र अतिनिश्चलाः स्मः ?
उत्तरम्:
विजये

(ङ) वयं विजयार्थिनः कुत्र याम: ?
उत्तरम्: 
समराङ्गणम्।


प्रश्न 3. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।
(क) शूराः वयम् = ‘शूरः “अहम्’,  वीराः वयम् – ________।
उत्तरम्:  वीर: अहम् ।

(ख) ________ = बलशालिनः,  ________ जयगामिनः ।
उत्तरम्: बलशाली, जयगामी ।

(ग) दृढमानसाः = ________, प्रियसाहसा: = ________।
उत्तरम्: दृढ़मानसः, प्रियसाहसः ।

(घ) ________ = अतिभावुकाः, शुभचिन्तका: = ________।
उत्तरम्: अतिभावुकः, शुभचिन्तक:

(ङ) धनकामना = ________, वञ्चना = ________।
उत्तरम्: धनकामना:, वञ्चनाः।

(च) ………… = वर्चस्वलाः, ………… अतिनिश्चलाः ।
उत्तरम्: वर्चस्वल, अतिनिश्चलः ।


प्रश्न 4. ‘क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु ।

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तरम्:
(क)
गतभीतयो धृतनीतयो   दृढशक्तयो निखिलाः ।
(ख) यामो वयं समराङ्गणं  → विजयार्थिनो बालाः ।
(ग) जगदीश हे ! परमेश हे! → सकलेश हे भगवन् ।
(घ) जय मङ्गलं परमोज्ज्वलं → नो देहि परमात्मन् ।
(ङ) जनसेवकाः अतिभावुकाः  → शुभचिन्तकाः नियतम् ।
(च) ऊर्जस्वला वर्चस्वला → अतिनिश्चला विजये।


प्रश्न 5. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।
एकवचनम् – बहुवचनम्
यथा –
शूरः – शूरा:
उत्तरम्:
(क) धीर: – धीराः
(ख) वीरः – वीराः
(ग) जनसेवक: – जनसेवकाः
(घ) धनकामना – धनकामनाः
(ङ) निखिल: – निखिलाः
(च) बालः – बाला:


प्रश्न 6. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु ।
शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:
(क) छात्रः  - पठति ।
(ख) छात्रौ  - पठतः ।
(ग) छात्राः - पठन्ति ।
(घ) अहम्  - पठामि ।
(ङ) आवाम्  - पठावः ।
(च) वयम्  - पठामः ।
(छ) त्वम्  - पठसि ।
(ज) युवाम्  - पठथः ।
(झ) यूयम्  - पठथ |


प्रश्न 7. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु ।
यथा – तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः एकवचनम् – ________ सा (एषा / अहम् / सा)
(क) अस्मद् प्रथमा विभक्तिः, एकवचनम् – ________ (वयम् / त्वम् / अहम्)
उत्तरम्: अहम्

(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – ________ (त्वम्/स: /युवाम्)
उत्तरम्: युवाम्

(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचम् – ________ (एष: /ते/सा)
उत्तरम्: ते

(घ) एतद्, नपुंसकलिङ्गम् प्रथमा विभक्तिः बहुवचनम् – ________ (एतानि / वयम् / तत्)
उत्तरम्: एतानि

(ङ) एतद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः, एकवचनम् – ________ (अहम् / एषा / एतत्)
उत्तरम्: एषा

(च) तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः द्विवचनम् – ________ (ते / अहम् / एषा)
उत्तरम्: ते


प्रश्न 8. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु।
यथा – नायिका नृत्यति । (नृत्)
(क) 
बालक: ________(लिख)
(ख) छात्रौ ________ | (क्रीड्)
(ग) अहम् ________ (गच्छ)
(घ) कविः ________(पश्य्)
(ङ) महिला ________(वद्)
(च) देवा: ________ (आगच्छ्)
(छ) फलानि ________(पत्)
(ज) गृहिण्यः ________(उपविश्)
उत्तरम्-
(क) बालकः  -  लिखति ।
(ख) छात्रौ  -  क्रीडतः ।
(ग) अहम्  -  गच्छामि।
(घ) कविः  -  पश्यति ।
(ङ) महिलाः -  वदन्ति ।
(च) देवाः  -  आगच्छन्ति ।
(छ) फलानि  -  पतन्ति ।
(ज) गृहिण्यः -  उपविशन्ति ।

योग्यताविस्तरः
प्रश्न 9. गीतस्य रचनाकारः ।
अस्य गीतस्य रचनाकार: श्रीधरः भास्करः वर्णेकर : अस्ति । एषः सुप्रसिद्धः आधुनिकः कविः अस्ति ।
वर्णेकरमहोदयस्य जन्म महाराष्ट्र राज्ये नागपुरनगरे अभवत् । एषः अनेकानि काव्यानि नाटकानि गीतानि च रचितवान् । वर्णेकरमहोदयः राष्ट्रपतिपुरस्कारेण अपि सम्मानितः अस्ति ।

हिंदी अर्थ – इस गीत के रचनाकार श्रीधर भास्कर वर्णेकर हैं। यह सुप्रसिद्ध आधुनिक कवि हैं। वर्णेकर महोदय का जन्म महाराष्ट्र के नागपुर नगर में हुआ। इन्होंने अनेक काव्य, नाटक और गीत लिखें। वर्णेकर महोदय राष्ट्रपति पुरस्कार से भी सम्मानित हैं।


प्रश्न 10. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च ।
शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्: छात्राः स्वयमेव कुरुत ।


प्रश्न 11. महापुरुषाणां राष्ट्रनायकानां च चित्राणि अधः सन्ति । एते शूराः वीराः धीराः च
आसन् । गीते लिखितान् सर्वान् भावान् एतेषां महापुरुषाणां जीवने वयं पश्यामः ।

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6

हिंदी अर्थ – महापुरुषों और राष्ट्रनायकों के नाम दिए गए हैं। ये शूर वीर और धीर थे। गीत में लिखे सभी भाव इन महापुरुषों के जीवन में हम देखते हैं। जैसे- शङ्कराचार्य, शिवाजी महाराज, स्वामी दयानन्द सरस्वती मदनमोहन मालवीय, रानी लक्ष्मीबाई, स्वामी विवेकानन्द, महर्षि अरविन्द, सुभाषचंद्र बोस, ए. पीजे. अब्दुल कलाम ।


प्रश्न 12. एतत् स्तोत्रं ध्यानेन पठन्तु, अवगच्छन्तु स्मरन्तु च।
भारतवर्षस्य केषाञ्चन धीराणां वीराणां कासाञ्चन वीराङ्गनानां च नामोल्लेख:
अधोदत्तेषु श्लोकेषु अस्ति । एतान् श्लोकान् सस्वरं गायन्तु स्मरन्तु च।

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्: छात्राः सस्वरं गायन्तु ।

The document शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
Are you preparing for Class 6 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 6 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
317 docs

Up next

Up next

Explore Courses for Class 6 exam
Related Searches

Extra Questions

,

Previous Year Questions with Solutions

,

Summary

,

Sample Paper

,

Objective type Questions

,

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Free

,

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Viva Questions

,

shortcuts and tricks

,

mock tests for examination

,

Exam

,

Semester Notes

,

Important questions

,

शूरा: वयं धीरा: वयम् NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

study material

,

past year papers

,

MCQs

,

pdf

,

practice quizzes

,

video lectures

,

ppt

;