Class 6 Exam  >  Class 6 Notes  >  Chapter Notes For Class 6  >  Chapter Notes: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6 PDF Download

आलस्य को मनुष्य के शरीर में स्थित सबसे बड़ा शत्रु माना गया है, जबकि परिश्रम को सफलता और खुशियों की कुंजी बताया गया है। इस तथ्य को प्रस्तुत पाठ में एक प्रेरक कथा के माध्यम से समझाया गया है।
किसी नगर में एक भिखारी रहता था, जो यद्यपि शारीरिक रूप से स्वस्थ और सक्षम था, फिर भी भीख माँगता था। कुछ लोग उसे धन देते, तो कुछ उसे डाँटते थे। एक दिन उसने एक युवक से धन माँगा। युवक ने कहा, “मैं तुम्हें हजारों रुपये दूँगा, यदि तुम मुझे अपने हाथ, पैर और शरीर के अन्य अंग दे दो।” भिखारी ने यह सुनकर इनकार कर दिया। तब युवक ने कहा, “जब तुम्हारे पास इतने मूल्यवान अंग हैं, तो क्यों स्वयं को कमजोर मानते हुए भीख माँगते हो?”
इस बात ने भिखारी को झकझोर दिया। उस दिन से उसने भिक्षाटन छोड़कर परिश्रम के माध्यम से धन कमाकर अपना जीवनयापन शुरू किया। यह सिद्ध है कि परिश्रम करने वाला व्यक्ति कभी दुखी नहीं रहता। वास्तव में, परिश्रम से बढ़कर कोई मित्र नहीं हो सकता।

(क)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

शब्दार्था:

  • अद्य – आज ।
  • तु – तो।
  • करिष्यामि – करूँगा |
  • अवकाशदिनम् – छुट्टी का दिन ।
  • विद्यालयस्य – विद्यालय के।
  • स्वाध्यायस्य – अपने अध्ययन का ।
  • आलस्यं – आलस / सुस्ती ।
  • उत्तिष्ठ – उठो ।
  • परिश्रमं – मेहनत |
  • कुरु – करो ।
  • अवकाश: – छुट्टी ।
  • विश्रामं – आराम।
  • सम्पूर्णदिने – सारे दिन ।
  • बहु – बहुत ।

सरलार्थ: माता! आज तो छुट्टी का दिन है। आज मैं सारे दिन आराम करूँगा।
छुट्टी विद्यालय की है ना कि अपने अध्ययन की। बहुत आलस करते हो। उठो, मेहनत करो।

(ख)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

शब्दार्था:

  • उतीर्णः – पास ।
  • भविष्यामि – हो जाऊँगा ।
  • किम् – क्या।
  • परिश्रमेण – मेहनत से ।
  • यः – जो एव – ही।
  • जीवने – जीवन में।
  • प्राप्नोति – प्राप्त करता है।
  • मनुष्यस्य – मनुष्य का ।
  • शत्रुः- दुश्मन ।
  • इव – समान ।
  • कथं – कैसे।
  • ज्ञातुम् – जानना ।
  • इच्छसि – चाहते हों।
  • तर्हि – तो |
  • तत् कथं – मातः ?
  • पठ-पढ़ो।

सरलार्थ: मैं पास होऊँगा। अधिक मेहनत से क्या ? 
जो परिश्रम करता है, वह ही जीवन में सफलता प्राप्त करता है। परिश्रम ही मनुष्य का मित्र है। आलस्य तो दुश्मन के समान है।
वह कैसे माता ?
यदि जानना चाहते हो तो इस कथा को सुनो।

(ग)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6एकस्मिन् विशाले ग्रामे कश्चन भिक्षुकः आसीत् । यद्यपि सः उन्नतः दृढकाय: च युवकः आसीत् तथापि सः भिक्षाटनं करोति स्म । मार्गे यः कोऽपि मिलति तं सः कथयति – “कृपया भिक्षां यच्छतु । दरिद्राय दानं करोतु । पुण्यं प्राप्नोतु । ” इति । केचन जनाः तस्मै धनं यच्छन्ति । केचन च तर्जयन्ति ।

शब्दार्था:

  • एकस्मिन् – एक ।
  • ग्रामे – गाँव में।
  • कश्चन – कोई |
  • भिक्षुकः – भिखारी |
  • आसीत् – था ।
  • यद्यपि – जबकि ।
  • उन्नतः – ऊँचा ।
  • दृढकाय:- दृढ़ शरीर वाला ।
  • तथापि – तो भी।
  • भिक्षाटनं – भीख के लिए घूमना ।
  • करोति स्म – करता था।
  • मार्गे – रास्ते में।
  • कोऽपि – कोई भी ।
  • यच्छतु – दो ।
  • दरिद्रा – गरीब को ।
  • करोतु – करो।
  • प्राप्नोतु – प्राप्त करो।
  • केचन – कुछ ।
  • यच्छन्ति – देते हैं।
  • तर्जयन्ति – डाँटते हैं।

सरलार्थ: 
एक विशाल गाँव में कोई भिखारी था । जबकि वह ऊँचा और दृढ़ शरीर वाला युवक था तो भी वह भीख के लिए घूमता था । (भिक्षाटन करता था ।) रास्ते में जो कोई भी मिलता, वह उससे कहता- “कृपया भीख दे दो। गरीब को दान करो। पुण्य प्राप्त करो। ” कुछ लोग उसको धन देते हैं और कुछ डाँट देते हैं।

(घ)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

एकदा तेन मार्गेण कश्चित् धनिकः आगच्छति । सः भिक्षुकः मनसि एव चिन्तयति – ” अहो मम भाग्यम् । अद्य अहं प्रभूतं धनं प्राप्नोमि ” इति ।
भिक्षुकः धनिकं वदति “आर्य! अहम् अतीव दरिद्रः अस्मि । कृपया दानं करोतु ” इति ।
धनिकः तं पृष्टवान् -” त्वं किम् इच्छसि ?”
‘आर्य! अहं प्रभूतं धनम् इच्छामि ”
इति सः सविनयम् उक्तवान्।

शब्दार्था:

  • एकदा – एक बार।
  • तेन मार्गेण – उस मार्ग से।
  • कश्चित् – कोई |
  • धनिकं – धनी (व्यक्ति) ।
  • आगच्छति – आता है।
  • मनसि – मन में ।
  • चिन्तयति – सोचता है।
  • मम – मेरा ।
  • प्रभूतं – बहुत अधिक।
  • प्राप्नोमि प्राप्त करता हूँ।
  • अतीव – अत्यधिक ।
  • दरिद्रः – गरीब।
  • अस्मि हूँ।
  • तं – उससे ।
  • पृष्टवान् – पूछा।
  • इच्छसि चाहते हो ।
  • सविनयम्-नम्रता से ।
  • उक्तवान्- बोला/कहा।

सरलार्थ: एक बार उस मार्ग से कोई धनी व्यक्ति आता है। वह भिखारी मन में ही सोचता है, “ आह, मेरा भाग्य | आज मैं बहुत अधिक धन प्राप्त करता हूँ। ” भिखारी धनी को बोलता है – ” आर्य! मैं बहुत अधिक गरीब हूँ। कृपया दान करो। ”
धनी ने उससे पूछा – ” तुम क्या चाहते हो?” “आर्य! मैं बहुत धन चाहता हूँ।” उसने विनम्रता से कहा।

(ङ)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

तदा धनिकः वदति – ” अहं तुभ्यं सहस्रं रूप्यकाणि’ यच्छामि । त्वं मह्यं तव पादौ यच्छ । ”
भिक्षुकः वदति – “अहं मम पादौ तुभ्यं कथं ददामि ? विना पादौ कथं वा चलामि?”
धनिकः वदति – ” अस्तु त्वं पञ्चसहस्त्रं रूप्यकाणि स्वीकुरु मह्यं तव हस्तौ यच्छ । ”
भिक्षुकः वदति – ” हस्ताभ्यां विना अहं कथं भिक्षां स्वीकरोमि?” एवमेव धनिकः सहस्राधिकैः रूप्यकैः तस्य अनेकानि शरीराङ्गानि क्रेतुम् इष्टवान् । किन्तु भिक्षुकः निराकृतवान् ।

शब्दार्था:

  • तदा – तब।
  • तुभ्यं – तुम्हें।
  • सहस्त्र – हजार ।
  • रूप्यकाणि- रुपये।
  • यच्छामि देता हूँ।
  • त्वं – तुम
  • मह्यं – मुझे |
  • तव – तुम्हारे ।
  • पादौ – दोनों पैर ।
  • यच्छ- दे दो ।
  • कथं – किसलिए।
  • विना – बिना।
  • अस्तु – ठीक है।
  • स्वीकुरु – स्वीकार करो ।
  • हस्तौ – दोनों हाथ |
  • एवमेव – ऐसे ही ।
  • तस्य – उसके ।
  • शरीराङ्गानि – शरीर के अंग ।
  • क्रेतुम् – खरीदना।
  • इष्टवान् – चाहता था।
  • निराकृतवान्- अस्वीकार किया।

सरलार्थ: तब धनी कहता है- “मैं तुम्हें हजार रुपये देता हूँ। तुम मुझे अपने दोनों पैर दे दो। ”
भिखारी बोलता है – ” मैं मेरे दोनों पैर तुम्हें क्यूँ दूँ? बिना पैरों के कैसे चलता हूँ?” धनी कहता है ” ठीक है, तुम पाँच हजार रुपये स्वीकार करो। मुझे तुम अपने दोनों हाथ दे दो। ”
भिखारी बोलता है, “ हाथों के बिना मैं कैसे भिक्षा स्वीकार करता हूँ?”
इसी प्रकार धनी हजार से अधिक रुपयों से उसके अनेक शरीर के अङ्ग खरीदना चाहता है। किंतु भिखारी = स्वीकार नहीं करता ।

(च)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

तदा धनिकः उक्तवान् । ” पश्य मित्र ! तव समीपे एव सहस्राधिकमूल्यकानि वस्तूनि सन्ति । तथापि किमर्थं त्वम् आत्मानं दुर्बलं मन्यसे ? सौभाग्येन एव वयं मानवजन्म प्राप्तवन्तः। अस्य सफलतार्थं प्रयत्नं कुरु । इतः गच्छ, शुभं भवतु ” इति।

शब्दार्था:

  • उक्तवान् – बोला।
  • पश्य – देखो ।
  • समीपे – पास में।
  • वस्तूनि – वस्तुएँ।
  • किमर्थं – किसलिए।
  • आत्मानं – अपने आप को ।
  • दुर्बलं – कमजोर ।
  • मन्यसे- मानते हो ।
  • सौभाग्येन – सौभाग्य से ।
  • वयं – हम सब ।
  • प्राप्तवन्तः – प्राप्त किया है।
  • अस्य- इसकी ।
  • सफलतार्थं – सफलता के लिए।
  • प्रयत्नं – कोशिश ।
  • कुरु – करो ।
  • इतः – यहाँ से ।
  • गच्छ – जाओ ।
  • शुभ – कल्याण ।
  • भवतु – हो ।

सरलार्थ: तब धनी बोला । “देखो मित्र! तुम्हारे पास में ही हजार से अधिक मूल्य वाली वस्तुएँ हैं।” तो भी किसलिए तुम अपने आपको कमजोर मानते हो? सौभाग्य से ही हमें मानव ज्ञन्म प्राप्त हुआ है। इसकी सफलता के लिए कोशिश करो। यहाँ से जाओ, कल्याण हो। ”

(छ)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

तस्माद् दिनात् भिक्षुकः भिक्षाटनं त्यक्त्वा परिश्रमेण धनार्जनं कृत्वा सगौरवं जीवनयापनम् आरब्धवान् अतः एव सज्जनाः वदन्ति ।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
अन्वयः हि मनुष्याणां शरीरस्थो आलस्यं महान् रिपुः । उद्यमः समः बन्धुः न अस्ति यं कृत्वा न अवसीदति।
शब्दार्था:

  • तस्माद् दिनात् उस दिन से ।
  • त्यक्त्वा—छोड़कर।
  • धनार्जनं – कमाई |
  • कृत्वा – करके ।
  • सगौरव – गौरव से।
  • आरब्धवान् – आरम्भ किया।
  • हि- निश्चय ही ।
  • मनुष्याणां – मनुष्यों के ।
  • शरीरस्थो – शरीर में स्थित ।
  • रिपुः – शत्रु |
  • नास्त्युद्यमसमो – ( न + अस्ति + उद्य + सम) परिश्रम के समान नहीं है।
  • बन्धुः – भाई |
  • अवसीदति – दुःखी होता है।

सरलार्थ: उस दिन से भिखारी ने भीख माँगना छोड़कर कमाई करके परिश्रम से, गौरव से जीवनयापन शुरू किया। इसलिए ही सज्जन कहते हैं। निश्चय ही मनुष्यों के शरीर में स्थित आलस्य महान् शत्रु है। परिश्रम समान बन्धु नहीं, जिसको करके दुःखी नहीं होता ।

(ज)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।

पदच्छेदः आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः, न अस्ति उद्यमसमः बन्धुः कृत्वा यं न अवसीदति ।
अन्वयः आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः (अस्ति ) । उद्यमसमः बन्धुः नास्ति यं कृत्वा न अवसीदति ।
भावार्थ: आलस्यं मनुष्याणां शरीरे स्थितः महान् शत्रुः अस्ति । यतो हि आलस्यस्य कारणात् कार्यं न सिध्यति । एवमेव परिश्रमेण समानः बन्धुः अपि नास्ति यतो हि परिश्रमं कृत्वा कोऽपि दुःखं न आप्नोति।

The document आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6 is a part of the Class 6 Course Chapter Notes For Class 6.
All you need of Class 6 at this link: Class 6
Are you preparing for Class 6 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 6 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
157 docs

Up next

Up next

Explore Courses for Class 6 exam
Related Searches

MCQs

,

Extra Questions

,

Summary

,

video lectures

,

practice quizzes

,

Important questions

,

Viva Questions

,

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

past year papers

,

Free

,

Exam

,

pdf

,

Semester Notes

,

ppt

,

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

,

Sample Paper

,

Objective type Questions

,

mock tests for examination

,

study material

,

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Chapter Notes | Chapter Notes For Class 6

;