Class 10 Exam  >  Class 10 Questions  >  भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्... Start Learning for Free
भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?
  • a)
    एकस्मिन् स्थले पुञ्जीकरणीयम्
  • b)
    पृथक् स्थले पुञ्जीकरणीयम्
  • c)
    समुद्रजलम्
  • d)
    भूमिजलम्
Correct answer is option 'A'. Can you explain this answer?
Verified Answer
भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि ...
तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति।
View all questions of this test
Most Upvoted Answer
भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि ...
Explanation:

Point to consider:
- The experts in earthquake engineering suggest that it is not necessary to construct a large dam even if a river flows nearby.

Reasoning:
- When constructing a large dam, a huge amount of river water gets stored which can become a risk factor in case of an earthquake.
- In the event of an earthquake, the dam could collapse, leading to catastrophic consequences in terms of loss of life and property.

Conclusion:
- Therefore, the experts recommend that it is better to avoid constructing a large dam in an area prone to earthquakes and instead focus on smaller, decentralized water management systems like check dams.
- This approach reduces the risk associated with large dams and ensures the safety of the surrounding areas during seismic events.
Explore Courses for Class 10 exam

Top Courses for Class 10

Question Description
भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? for Class 10 2025 is part of Class 10 preparation. The Question and answers have been prepared according to the Class 10 exam syllabus. Information about भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? covers all topics & solutions for Class 10 2025 Exam. Find important definitions, questions, meanings, examples, exercises and tests below for भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer?.
Solutions for भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? in English & in Hindi are available as part of our courses for Class 10. Download more important topics, notes, lectures and mock test series for Class 10 Exam by signing up for free.
Here you can find the meaning of भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? defined & explained in the simplest way possible. Besides giving the explanation of भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer?, a detailed solution for भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? has been provided alongside types of भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? theory, EduRev gives you an ample number of questions to practice भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?a)एकस्मिन् स्थले पुञ्जीकरणीयम्b)पृथक् स्थले पुञ्जीकरणीयम्c)समुद्रजलम्d)भूमिजलम्Correct answer is option 'A'. Can you explain this answer? tests, examples and also practice Class 10 tests.
Explore Courses for Class 10 exam

Top Courses for Class 10

Explore Courses
Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev